Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Zone Sanskrit Meaning

कटिबन्धः

Definition

राज्यस्य सः विभागः यः विशिष्टस्य अधिकारिणः अधिकारक्षेत्रे वर्तते तथा च मण्डलेषु विभज्यते।
भूमेः लघुभागः।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
भौगोलिकदृष्ट्या उष्णता-शीततयोः विचारं कृत्वा कृतेषु पृथिव्याः पञ्चसु भागेषु कश्चित् एकः।
सूर्यस्य चन्द्स्य वा परितः वर्तमानः संनिवेशः।
परिधीयते अनेन
एकः स्वीकृतः

Example

सः उत्तरप्रदेशस्य गोरखपूर इति मण्डलस्य निवासी अस्ति।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
उत्तरमेरुः शीते कटिबन्धे अन्तर्भूतः अस्ति।
सूर्यस्य मण्डले विविधाः ग