Zone Sanskrit Meaning
कटिबन्धः
Definition
राज्यस्य सः विभागः यः विशिष्टस्य अधिकारिणः अधिकारक्षेत्रे वर्तते तथा च मण्डलेषु विभज्यते।
भूमेः लघुभागः।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
भौगोलिकदृष्ट्या उष्णता-शीततयोः विचारं कृत्वा कृतेषु पृथिव्याः पञ्चसु भागेषु कश्चित् एकः।
सूर्यस्य चन्द्स्य वा परितः वर्तमानः संनिवेशः।
परिधीयते अनेन
एकः स्वीकृतः
Example
सः उत्तरप्रदेशस्य गोरखपूर इति मण्डलस्य निवासी अस्ति।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
उत्तरमेरुः शीते कटिबन्धे अन्तर्भूतः अस्ति।
सूर्यस्य मण्डले विविधाः ग
Inherent Aptitude in SanskritOil Painting in SanskritAlleviation in SanskritRelevancy in SanskritUnhappily in SanskritHandcuff in SanskritMeronym in SanskritGet in SanskritBhang in SanskritImpertinent in SanskritAgue in SanskritVajra in SanskritInedible in SanskritGreen in SanskritResonating in SanskritHuman in SanskritLarceny in SanskritTime Period in SanskritEllice Islands in SanskritHaemorrhage in Sanskrit